Declension table of ?arviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativearviṣyamāṇā arviṣyamāṇe arviṣyamāṇāḥ
Vocativearviṣyamāṇe arviṣyamāṇe arviṣyamāṇāḥ
Accusativearviṣyamāṇām arviṣyamāṇe arviṣyamāṇāḥ
Instrumentalarviṣyamāṇayā arviṣyamāṇābhyām arviṣyamāṇābhiḥ
Dativearviṣyamāṇāyai arviṣyamāṇābhyām arviṣyamāṇābhyaḥ
Ablativearviṣyamāṇāyāḥ arviṣyamāṇābhyām arviṣyamāṇābhyaḥ
Genitivearviṣyamāṇāyāḥ arviṣyamāṇayoḥ arviṣyamāṇānām
Locativearviṣyamāṇāyām arviṣyamāṇayoḥ arviṣyamāṇāsu

Adverb -arviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria