Declension table of ?arvita

Deva

MasculineSingularDualPlural
Nominativearvitaḥ arvitau arvitāḥ
Vocativearvita arvitau arvitāḥ
Accusativearvitam arvitau arvitān
Instrumentalarvitena arvitābhyām arvitaiḥ arvitebhiḥ
Dativearvitāya arvitābhyām arvitebhyaḥ
Ablativearvitāt arvitābhyām arvitebhyaḥ
Genitivearvitasya arvitayoḥ arvitānām
Locativearvite arvitayoḥ arviteṣu

Compound arvita -

Adverb -arvitam -arvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria