Declension table of ?arviṣyantī

Deva

FeminineSingularDualPlural
Nominativearviṣyantī arviṣyantyau arviṣyantyaḥ
Vocativearviṣyanti arviṣyantyau arviṣyantyaḥ
Accusativearviṣyantīm arviṣyantyau arviṣyantīḥ
Instrumentalarviṣyantyā arviṣyantībhyām arviṣyantībhiḥ
Dativearviṣyantyai arviṣyantībhyām arviṣyantībhyaḥ
Ablativearviṣyantyāḥ arviṣyantībhyām arviṣyantībhyaḥ
Genitivearviṣyantyāḥ arviṣyantyoḥ arviṣyantīnām
Locativearviṣyantyām arviṣyantyoḥ arviṣyantīṣu

Compound arviṣyanti - arviṣyantī -

Adverb -arviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria