तिङन्तावली ?अर्व्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअर्वति अर्वतः अर्वन्ति
मध्यमअर्वसि अर्वथः अर्वथ
उत्तमअर्वामि अर्वावः अर्वामः


आत्मनेपदेएकद्विबहु
प्रथमअर्वते अर्वेते अर्वन्ते
मध्यमअर्वसे अर्वेथे अर्वध्वे
उत्तमअर्वे अर्वावहे अर्वामहे


कर्मणिएकद्विबहु
प्रथमअर्व्यते अर्व्येते अर्व्यन्ते
मध्यमअर्व्यसे अर्व्येथे अर्व्यध्वे
उत्तमअर्व्ये अर्व्यावहे अर्व्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआर्वत् आर्वताम् आर्वन्
मध्यमआर्वः आर्वतम् आर्वत
उत्तमआर्वम् आर्वाव आर्वाम


आत्मनेपदेएकद्विबहु
प्रथमआर्वत आर्वेताम् आर्वन्त
मध्यमआर्वथाः आर्वेथाम् आर्वध्वम्
उत्तमआर्वे आर्वावहि आर्वामहि


कर्मणिएकद्विबहु
प्रथमआर्व्यत आर्व्येताम् आर्व्यन्त
मध्यमआर्व्यथाः आर्व्येथाम् आर्व्यध्वम्
उत्तमआर्व्ये आर्व्यावहि आर्व्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअर्वेत् अर्वेताम् अर्वेयुः
मध्यमअर्वेः अर्वेतम् अर्वेत
उत्तमअर्वेयम् अर्वेव अर्वेम


आत्मनेपदेएकद्विबहु
प्रथमअर्वेत अर्वेयाताम् अर्वेरन्
मध्यमअर्वेथाः अर्वेयाथाम् अर्वेध्वम्
उत्तमअर्वेय अर्वेवहि अर्वेमहि


कर्मणिएकद्विबहु
प्रथमअर्व्येत अर्व्येयाताम् अर्व्येरन्
मध्यमअर्व्येथाः अर्व्येयाथाम् अर्व्येध्वम्
उत्तमअर्व्येय अर्व्येवहि अर्व्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअर्वतु अर्वताम् अर्वन्तु
मध्यमअर्व अर्वतम् अर्वत
उत्तमअर्वाणि अर्वाव अर्वाम


आत्मनेपदेएकद्विबहु
प्रथमअर्वताम् अर्वेताम् अर्वन्ताम्
मध्यमअर्वस्व अर्वेथाम् अर्वध्वम्
उत्तमअर्वै अर्वावहै अर्वामहै


कर्मणिएकद्विबहु
प्रथमअर्व्यताम् अर्व्येताम् अर्व्यन्ताम्
मध्यमअर्व्यस्व अर्व्येथाम् अर्व्यध्वम्
उत्तमअर्व्यै अर्व्यावहै अर्व्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअर्विष्यति अर्विष्यतः अर्विष्यन्ति
मध्यमअर्विष्यसि अर्विष्यथः अर्विष्यथ
उत्तमअर्विष्यामि अर्विष्यावः अर्विष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअर्विष्यते अर्विष्येते अर्विष्यन्ते
मध्यमअर्विष्यसे अर्विष्येथे अर्विष्यध्वे
उत्तमअर्विष्ये अर्विष्यावहे अर्विष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअर्विता अर्वितारौ अर्वितारः
मध्यमअर्वितासि अर्वितास्थः अर्वितास्थ
उत्तमअर्वितास्मि अर्वितास्वः अर्वितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनर्व अनर्वतुः अनर्वुः
मध्यमअनर्विथ अनर्वथुः अनर्व
उत्तमअनर्व अनर्विव अनर्विम


आत्मनेपदेएकद्विबहु
प्रथमअनर्वे अनर्वाते अनर्विरे
मध्यमअनर्विषे अनर्वाथे अनर्विध्वे
उत्तमअनर्वे अनर्विवहे अनर्विमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअर्व्यात् अर्व्यास्ताम् अर्व्यासुः
मध्यमअर्व्याः अर्व्यास्तम् अर्व्यास्त
उत्तमअर्व्यासम् अर्व्यास्व अर्व्यास्म

कृदन्त

क्त
अर्वित m. n. अर्विता f.

क्तवतु
अर्वितवत् m. n. अर्वितवती f.

शतृ
अर्वत् m. n. अर्वन्ती f.

शानच्
अर्वमाण m. n. अर्वमाणा f.

शानच् कर्मणि
अर्व्यमाण m. n. अर्व्यमाणा f.

लुडादेश पर
अर्विष्यत् m. n. अर्विष्यन्ती f.

लुडादेश आत्म
अर्विष्यमाण m. n. अर्विष्यमाणा f.

तव्य
अर्वितव्य m. n. अर्वितव्या f.

यत्
अर्व्य m. n. अर्व्या f.

अनीयर्
अर्वणीय m. n. अर्वणीया f.

लिडादेश पर
अनर्व्वस् m. n. अनर्वुषी f.

लिडादेश आत्म
अनर्वाण m. n. अनर्वाणा f.

अव्यय

तुमुन्
अर्वितुम्

क्त्वा
अर्वित्वा

ल्यप्
॰अर्व्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria