Declension table of ?arvaṇīya

Deva

MasculineSingularDualPlural
Nominativearvaṇīyaḥ arvaṇīyau arvaṇīyāḥ
Vocativearvaṇīya arvaṇīyau arvaṇīyāḥ
Accusativearvaṇīyam arvaṇīyau arvaṇīyān
Instrumentalarvaṇīyena arvaṇīyābhyām arvaṇīyaiḥ arvaṇīyebhiḥ
Dativearvaṇīyāya arvaṇīyābhyām arvaṇīyebhyaḥ
Ablativearvaṇīyāt arvaṇīyābhyām arvaṇīyebhyaḥ
Genitivearvaṇīyasya arvaṇīyayoḥ arvaṇīyānām
Locativearvaṇīye arvaṇīyayoḥ arvaṇīyeṣu

Compound arvaṇīya -

Adverb -arvaṇīyam -arvaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria