Declension table of ?arvamāṇa

Deva

MasculineSingularDualPlural
Nominativearvamāṇaḥ arvamāṇau arvamāṇāḥ
Vocativearvamāṇa arvamāṇau arvamāṇāḥ
Accusativearvamāṇam arvamāṇau arvamāṇān
Instrumentalarvamāṇena arvamāṇābhyām arvamāṇaiḥ arvamāṇebhiḥ
Dativearvamāṇāya arvamāṇābhyām arvamāṇebhyaḥ
Ablativearvamāṇāt arvamāṇābhyām arvamāṇebhyaḥ
Genitivearvamāṇasya arvamāṇayoḥ arvamāṇānām
Locativearvamāṇe arvamāṇayoḥ arvamāṇeṣu

Compound arvamāṇa -

Adverb -arvamāṇam -arvamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria