Declension table of ?arvitā

Deva

FeminineSingularDualPlural
Nominativearvitā arvite arvitāḥ
Vocativearvite arvite arvitāḥ
Accusativearvitām arvite arvitāḥ
Instrumentalarvitayā arvitābhyām arvitābhiḥ
Dativearvitāyai arvitābhyām arvitābhyaḥ
Ablativearvitāyāḥ arvitābhyām arvitābhyaḥ
Genitivearvitāyāḥ arvitayoḥ arvitānām
Locativearvitāyām arvitayoḥ arvitāsu

Adverb -arvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria