Declension table of ?arvyamāṇa

Deva

NeuterSingularDualPlural
Nominativearvyamāṇam arvyamāṇe arvyamāṇāni
Vocativearvyamāṇa arvyamāṇe arvyamāṇāni
Accusativearvyamāṇam arvyamāṇe arvyamāṇāni
Instrumentalarvyamāṇena arvyamāṇābhyām arvyamāṇaiḥ
Dativearvyamāṇāya arvyamāṇābhyām arvyamāṇebhyaḥ
Ablativearvyamāṇāt arvyamāṇābhyām arvyamāṇebhyaḥ
Genitivearvyamāṇasya arvyamāṇayoḥ arvyamāṇānām
Locativearvyamāṇe arvyamāṇayoḥ arvyamāṇeṣu

Compound arvyamāṇa -

Adverb -arvyamāṇam -arvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria