Declension table of ?arviṣyat

Deva

NeuterSingularDualPlural
Nominativearviṣyat arviṣyantī arviṣyatī arviṣyanti
Vocativearviṣyat arviṣyantī arviṣyatī arviṣyanti
Accusativearviṣyat arviṣyantī arviṣyatī arviṣyanti
Instrumentalarviṣyatā arviṣyadbhyām arviṣyadbhiḥ
Dativearviṣyate arviṣyadbhyām arviṣyadbhyaḥ
Ablativearviṣyataḥ arviṣyadbhyām arviṣyadbhyaḥ
Genitivearviṣyataḥ arviṣyatoḥ arviṣyatām
Locativearviṣyati arviṣyatoḥ arviṣyatsu

Adverb -arviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria