Declension table of ?arvitavat

Deva

MasculineSingularDualPlural
Nominativearvitavān arvitavantau arvitavantaḥ
Vocativearvitavan arvitavantau arvitavantaḥ
Accusativearvitavantam arvitavantau arvitavataḥ
Instrumentalarvitavatā arvitavadbhyām arvitavadbhiḥ
Dativearvitavate arvitavadbhyām arvitavadbhyaḥ
Ablativearvitavataḥ arvitavadbhyām arvitavadbhyaḥ
Genitivearvitavataḥ arvitavatoḥ arvitavatām
Locativearvitavati arvitavatoḥ arvitavatsu

Compound arvitavat -

Adverb -arvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria