Declension table of ?arvitavyā

Deva

FeminineSingularDualPlural
Nominativearvitavyā arvitavye arvitavyāḥ
Vocativearvitavye arvitavye arvitavyāḥ
Accusativearvitavyām arvitavye arvitavyāḥ
Instrumentalarvitavyayā arvitavyābhyām arvitavyābhiḥ
Dativearvitavyāyai arvitavyābhyām arvitavyābhyaḥ
Ablativearvitavyāyāḥ arvitavyābhyām arvitavyābhyaḥ
Genitivearvitavyāyāḥ arvitavyayoḥ arvitavyānām
Locativearvitavyāyām arvitavyayoḥ arvitavyāsu

Adverb -arvitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria