Declension table of ?arviṣyat

Deva

MasculineSingularDualPlural
Nominativearviṣyan arviṣyantau arviṣyantaḥ
Vocativearviṣyan arviṣyantau arviṣyantaḥ
Accusativearviṣyantam arviṣyantau arviṣyataḥ
Instrumentalarviṣyatā arviṣyadbhyām arviṣyadbhiḥ
Dativearviṣyate arviṣyadbhyām arviṣyadbhyaḥ
Ablativearviṣyataḥ arviṣyadbhyām arviṣyadbhyaḥ
Genitivearviṣyataḥ arviṣyatoḥ arviṣyatām
Locativearviṣyati arviṣyatoḥ arviṣyatsu

Compound arviṣyat -

Adverb -arviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria