Conjugation tables of ?anuvā

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstanuvāmi anuvāvaḥ anuvāmaḥ
Secondanuvāsi anuvāthaḥ anuvātha
Thirdanuvāti anuvātaḥ anuvānti


MiddleSingularDualPlural
Firstanuvai anuvāvahe anuvāmahe
Secondanuvāse anuvāthe anuvādhve
Thirdanuvāte anuvāte anuvāte


PassiveSingularDualPlural
Firstanuvīye anuvīyāvahe anuvīyāmahe
Secondanuvīyase anuvīyethe anuvīyadhve
Thirdanuvīyate anuvīyete anuvīyante


Imperfect

ActiveSingularDualPlural
Firstānuvām ānuvāva ānuvāma
Secondānuvāḥ ānuvātam ānuvāta
Thirdānuvāt ānuvātām ānuvuḥ ānuvān


MiddleSingularDualPlural
Firstānuve ānuvāvahi ānuvāmahi
Secondānuvāthāḥ ānuvāthām ānuvādhvam
Thirdānuvāta ānuvātām ānuvāta


PassiveSingularDualPlural
Firstānuvīye ānuvīyāvahi ānuvīyāmahi
Secondānuvīyathāḥ ānuvīyethām ānuvīyadhvam
Thirdānuvīyata ānuvīyetām ānuvīyanta


Optative

ActiveSingularDualPlural
Firstanuvāyām anuvāyāva anuvāyāma
Secondanuvāyāḥ anuvāyātam anuvāyāta
Thirdanuvāyāt anuvāyātām anuvāyuḥ


MiddleSingularDualPlural
Firstanuveya anuvevahi anuvemahi
Secondanuvethāḥ anuveyāthām anuvedhvam
Thirdanuveta anuveyātām anuveran


PassiveSingularDualPlural
Firstanuvīyeya anuvīyevahi anuvīyemahi
Secondanuvīyethāḥ anuvīyeyāthām anuvīyedhvam
Thirdanuvīyeta anuvīyeyātām anuvīyeran


Imperative

ActiveSingularDualPlural
Firstanuvāni anuvāva anuvāma
Secondanuvāhi anuvātam anuvāta
Thirdanuvātu anuvātām anuvāntu


MiddleSingularDualPlural
Firstanuvai anuvāvahai anuvāmahai
Secondanuvāsva anuvāthām anuvādhvam
Thirdanuvātām anuvātām anuvātām


PassiveSingularDualPlural
Firstanuvīyai anuvīyāvahai anuvīyāmahai
Secondanuvīyasva anuvīyethām anuvīyadhvam
Thirdanuvīyatām anuvīyetām anuvīyantām


Future

ActiveSingularDualPlural
Firstanuveṣyāmi anuveṣyāvaḥ anuveṣyāmaḥ
Secondanuveṣyasi anuveṣyathaḥ anuveṣyatha
Thirdanuveṣyati anuveṣyataḥ anuveṣyanti


MiddleSingularDualPlural
Firstanuveṣye anuveṣyāvahe anuveṣyāmahe
Secondanuveṣyase anuveṣyethe anuveṣyadhve
Thirdanuveṣyate anuveṣyete anuveṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstanuvetāsmi anuvetāsvaḥ anuvetāsmaḥ
Secondanuvetāsi anuvetāsthaḥ anuvetāstha
Thirdanuvetā anuvetārau anuvetāraḥ


Perfect

ActiveSingularDualPlural
Firstananuvau ananuviva ananuvima
Secondananuvitha ananuvātha ananuvathuḥ ananuva
Thirdananuvau ananuvatuḥ ananuvuḥ


MiddleSingularDualPlural
Firstananuve ananuvivahe ananuvimahe
Secondananuviṣe ananuvāthe ananuvidhve
Thirdananuve ananuvāte ananuvire


Benedictive

ActiveSingularDualPlural
Firstanuvīyāsam anuvīyāsva anuvīyāsma
Secondanuvīyāḥ anuvīyāstam anuvīyāsta
Thirdanuvīyāt anuvīyāstām anuvīyāsuḥ

Participles

Past Passive Participle
anuvīta m. n. anuvītā f.

Past Active Participle
anuvītavat m. n. anuvītavatī f.

Present Active Participle
anuvāt m. n. anuvātī f.

Present Middle Participle
anuvāna m. n. anuvānā f.

Present Passive Participle
anuvīyamāna m. n. anuvīyamānā f.

Future Active Participle
anuveṣyat m. n. anuveṣyantī f.

Future Middle Participle
anuveṣyamāṇa m. n. anuveṣyamāṇā f.

Future Passive Participle
anuvetavya m. n. anuvetavyā f.

Future Passive Participle
anuveya m. n. anuveyā f.

Future Passive Participle
anuvānīya m. n. anuvānīyā f.

Perfect Active Participle
ananuvvas m. n. ananuvuṣī f.

Perfect Middle Participle
ananuvāna m. n. ananuvānā f.

Indeclinable forms

Infinitive
anuvetum

Absolutive
anuvītvā

Absolutive
-anuvīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria