Declension table of ?anuvīyamāna

Deva

NeuterSingularDualPlural
Nominativeanuvīyamānam anuvīyamāne anuvīyamānāni
Vocativeanuvīyamāna anuvīyamāne anuvīyamānāni
Accusativeanuvīyamānam anuvīyamāne anuvīyamānāni
Instrumentalanuvīyamānena anuvīyamānābhyām anuvīyamānaiḥ
Dativeanuvīyamānāya anuvīyamānābhyām anuvīyamānebhyaḥ
Ablativeanuvīyamānāt anuvīyamānābhyām anuvīyamānebhyaḥ
Genitiveanuvīyamānasya anuvīyamānayoḥ anuvīyamānānām
Locativeanuvīyamāne anuvīyamānayoḥ anuvīyamāneṣu

Compound anuvīyamāna -

Adverb -anuvīyamānam -anuvīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria