Declension table of ?anuvetavya

Deva

NeuterSingularDualPlural
Nominativeanuvetavyam anuvetavye anuvetavyāni
Vocativeanuvetavya anuvetavye anuvetavyāni
Accusativeanuvetavyam anuvetavye anuvetavyāni
Instrumentalanuvetavyena anuvetavyābhyām anuvetavyaiḥ
Dativeanuvetavyāya anuvetavyābhyām anuvetavyebhyaḥ
Ablativeanuvetavyāt anuvetavyābhyām anuvetavyebhyaḥ
Genitiveanuvetavyasya anuvetavyayoḥ anuvetavyānām
Locativeanuvetavye anuvetavyayoḥ anuvetavyeṣu

Compound anuvetavya -

Adverb -anuvetavyam -anuvetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria