Declension table of ?anuveṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeanuveṣyamāṇā anuveṣyamāṇe anuveṣyamāṇāḥ
Vocativeanuveṣyamāṇe anuveṣyamāṇe anuveṣyamāṇāḥ
Accusativeanuveṣyamāṇām anuveṣyamāṇe anuveṣyamāṇāḥ
Instrumentalanuveṣyamāṇayā anuveṣyamāṇābhyām anuveṣyamāṇābhiḥ
Dativeanuveṣyamāṇāyai anuveṣyamāṇābhyām anuveṣyamāṇābhyaḥ
Ablativeanuveṣyamāṇāyāḥ anuveṣyamāṇābhyām anuveṣyamāṇābhyaḥ
Genitiveanuveṣyamāṇāyāḥ anuveṣyamāṇayoḥ anuveṣyamāṇānām
Locativeanuveṣyamāṇāyām anuveṣyamāṇayoḥ anuveṣyamāṇāsu

Adverb -anuveṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria