Declension table of ?anuvāna

Deva

MasculineSingularDualPlural
Nominativeanuvānaḥ anuvānau anuvānāḥ
Vocativeanuvāna anuvānau anuvānāḥ
Accusativeanuvānam anuvānau anuvānān
Instrumentalanuvānena anuvānābhyām anuvānaiḥ anuvānebhiḥ
Dativeanuvānāya anuvānābhyām anuvānebhyaḥ
Ablativeanuvānāt anuvānābhyām anuvānebhyaḥ
Genitiveanuvānasya anuvānayoḥ anuvānānām
Locativeanuvāne anuvānayoḥ anuvāneṣu

Compound anuvāna -

Adverb -anuvānam -anuvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria