Declension table of ?anuvīyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | anuvīyamānaḥ | anuvīyamānau | anuvīyamānāḥ |
Vocative | anuvīyamāna | anuvīyamānau | anuvīyamānāḥ |
Accusative | anuvīyamānam | anuvīyamānau | anuvīyamānān |
Instrumental | anuvīyamānena | anuvīyamānābhyām | anuvīyamānaiḥ anuvīyamānebhiḥ |
Dative | anuvīyamānāya | anuvīyamānābhyām | anuvīyamānebhyaḥ |
Ablative | anuvīyamānāt | anuvīyamānābhyām | anuvīyamānebhyaḥ |
Genitive | anuvīyamānasya | anuvīyamānayoḥ | anuvīyamānānām |
Locative | anuvīyamāne | anuvīyamānayoḥ | anuvīyamāneṣu |