Declension table of ?anuvānīya

Deva

NeuterSingularDualPlural
Nominativeanuvānīyam anuvānīye anuvānīyāni
Vocativeanuvānīya anuvānīye anuvānīyāni
Accusativeanuvānīyam anuvānīye anuvānīyāni
Instrumentalanuvānīyena anuvānīyābhyām anuvānīyaiḥ
Dativeanuvānīyāya anuvānīyābhyām anuvānīyebhyaḥ
Ablativeanuvānīyāt anuvānīyābhyām anuvānīyebhyaḥ
Genitiveanuvānīyasya anuvānīyayoḥ anuvānīyānām
Locativeanuvānīye anuvānīyayoḥ anuvānīyeṣu

Compound anuvānīya -

Adverb -anuvānīyam -anuvānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria