Declension table of ?anuveṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeanuveṣyamāṇaḥ anuveṣyamāṇau anuveṣyamāṇāḥ
Vocativeanuveṣyamāṇa anuveṣyamāṇau anuveṣyamāṇāḥ
Accusativeanuveṣyamāṇam anuveṣyamāṇau anuveṣyamāṇān
Instrumentalanuveṣyamāṇena anuveṣyamāṇābhyām anuveṣyamāṇaiḥ anuveṣyamāṇebhiḥ
Dativeanuveṣyamāṇāya anuveṣyamāṇābhyām anuveṣyamāṇebhyaḥ
Ablativeanuveṣyamāṇāt anuveṣyamāṇābhyām anuveṣyamāṇebhyaḥ
Genitiveanuveṣyamāṇasya anuveṣyamāṇayoḥ anuveṣyamāṇānām
Locativeanuveṣyamāṇe anuveṣyamāṇayoḥ anuveṣyamāṇeṣu

Compound anuveṣyamāṇa -

Adverb -anuveṣyamāṇam -anuveṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria