Declension table of ?anuveṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeanuveṣyamāṇam anuveṣyamāṇe anuveṣyamāṇāni
Vocativeanuveṣyamāṇa anuveṣyamāṇe anuveṣyamāṇāni
Accusativeanuveṣyamāṇam anuveṣyamāṇe anuveṣyamāṇāni
Instrumentalanuveṣyamāṇena anuveṣyamāṇābhyām anuveṣyamāṇaiḥ
Dativeanuveṣyamāṇāya anuveṣyamāṇābhyām anuveṣyamāṇebhyaḥ
Ablativeanuveṣyamāṇāt anuveṣyamāṇābhyām anuveṣyamāṇebhyaḥ
Genitiveanuveṣyamāṇasya anuveṣyamāṇayoḥ anuveṣyamāṇānām
Locativeanuveṣyamāṇe anuveṣyamāṇayoḥ anuveṣyamāṇeṣu

Compound anuveṣyamāṇa -

Adverb -anuveṣyamāṇam -anuveṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria