Declension table of ?anuvīyamānā

Deva

FeminineSingularDualPlural
Nominativeanuvīyamānā anuvīyamāne anuvīyamānāḥ
Vocativeanuvīyamāne anuvīyamāne anuvīyamānāḥ
Accusativeanuvīyamānām anuvīyamāne anuvīyamānāḥ
Instrumentalanuvīyamānayā anuvīyamānābhyām anuvīyamānābhiḥ
Dativeanuvīyamānāyai anuvīyamānābhyām anuvīyamānābhyaḥ
Ablativeanuvīyamānāyāḥ anuvīyamānābhyām anuvīyamānābhyaḥ
Genitiveanuvīyamānāyāḥ anuvīyamānayoḥ anuvīyamānānām
Locativeanuvīyamānāyām anuvīyamānayoḥ anuvīyamānāsu

Adverb -anuvīyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria