Declension table of ?anuveṣyat

Deva

NeuterSingularDualPlural
Nominativeanuveṣyat anuveṣyantī anuveṣyatī anuveṣyanti
Vocativeanuveṣyat anuveṣyantī anuveṣyatī anuveṣyanti
Accusativeanuveṣyat anuveṣyantī anuveṣyatī anuveṣyanti
Instrumentalanuveṣyatā anuveṣyadbhyām anuveṣyadbhiḥ
Dativeanuveṣyate anuveṣyadbhyām anuveṣyadbhyaḥ
Ablativeanuveṣyataḥ anuveṣyadbhyām anuveṣyadbhyaḥ
Genitiveanuveṣyataḥ anuveṣyatoḥ anuveṣyatām
Locativeanuveṣyati anuveṣyatoḥ anuveṣyatsu

Adverb -anuveṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria