Declension table of ?anuvetavyā

Deva

FeminineSingularDualPlural
Nominativeanuvetavyā anuvetavye anuvetavyāḥ
Vocativeanuvetavye anuvetavye anuvetavyāḥ
Accusativeanuvetavyām anuvetavye anuvetavyāḥ
Instrumentalanuvetavyayā anuvetavyābhyām anuvetavyābhiḥ
Dativeanuvetavyāyai anuvetavyābhyām anuvetavyābhyaḥ
Ablativeanuvetavyāyāḥ anuvetavyābhyām anuvetavyābhyaḥ
Genitiveanuvetavyāyāḥ anuvetavyayoḥ anuvetavyānām
Locativeanuvetavyāyām anuvetavyayoḥ anuvetavyāsu

Adverb -anuvetavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria