Declension table of ?anuvāt

Deva

MasculineSingularDualPlural
Nominativeanuvān anuvāntau anuvāntaḥ
Vocativeanuvān anuvāntau anuvāntaḥ
Accusativeanuvāntam anuvāntau anuvātaḥ
Instrumentalanuvātā anuvādbhyām anuvādbhiḥ
Dativeanuvāte anuvādbhyām anuvādbhyaḥ
Ablativeanuvātaḥ anuvādbhyām anuvādbhyaḥ
Genitiveanuvātaḥ anuvātoḥ anuvātām
Locativeanuvāti anuvātoḥ anuvātsu

Compound anuvāt -

Adverb -anuvāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria