Declension table of ?anuvīta

Deva

MasculineSingularDualPlural
Nominativeanuvītaḥ anuvītau anuvītāḥ
Vocativeanuvīta anuvītau anuvītāḥ
Accusativeanuvītam anuvītau anuvītān
Instrumentalanuvītena anuvītābhyām anuvītaiḥ anuvītebhiḥ
Dativeanuvītāya anuvītābhyām anuvītebhyaḥ
Ablativeanuvītāt anuvītābhyām anuvītebhyaḥ
Genitiveanuvītasya anuvītayoḥ anuvītānām
Locativeanuvīte anuvītayoḥ anuvīteṣu

Compound anuvīta -

Adverb -anuvītam -anuvītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria