Declension table of ?anuvāt

Deva

NeuterSingularDualPlural
Nominativeanuvāt anuvāntī anuvātī anuvānti
Vocativeanuvāt anuvāntī anuvātī anuvānti
Accusativeanuvāt anuvāntī anuvātī anuvānti
Instrumentalanuvātā anuvādbhyām anuvādbhiḥ
Dativeanuvāte anuvādbhyām anuvādbhyaḥ
Ablativeanuvātaḥ anuvādbhyām anuvādbhyaḥ
Genitiveanuvātaḥ anuvātoḥ anuvātām
Locativeanuvāti anuvātoḥ anuvātsu

Adverb -anuvātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria