Declension table of ?anuveṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | anuveṣyan | anuveṣyantau | anuveṣyantaḥ |
Vocative | anuveṣyan | anuveṣyantau | anuveṣyantaḥ |
Accusative | anuveṣyantam | anuveṣyantau | anuveṣyataḥ |
Instrumental | anuveṣyatā | anuveṣyadbhyām | anuveṣyadbhiḥ |
Dative | anuveṣyate | anuveṣyadbhyām | anuveṣyadbhyaḥ |
Ablative | anuveṣyataḥ | anuveṣyadbhyām | anuveṣyadbhyaḥ |
Genitive | anuveṣyataḥ | anuveṣyatoḥ | anuveṣyatām |
Locative | anuveṣyati | anuveṣyatoḥ | anuveṣyatsu |