Conjugation tables of ?rih
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
rihāmi
rihāvaḥ
rihāmaḥ
Second
rihasi
rihathaḥ
rihatha
Third
rihati
rihataḥ
rihanti
Middle
Singular
Dual
Plural
First
rihe
rihāvahe
rihāmahe
Second
rihase
rihethe
rihadhve
Third
rihate
rihete
rihante
Passive
Singular
Dual
Plural
First
rihye
rihyāvahe
rihyāmahe
Second
rihyase
rihyethe
rihyadhve
Third
rihyate
rihyete
rihyante
Imperfect
Active
Singular
Dual
Plural
First
ariham
arihāva
arihāma
Second
arihaḥ
arihatam
arihata
Third
arihat
arihatām
arihan
Middle
Singular
Dual
Plural
First
arihe
arihāvahi
arihāmahi
Second
arihathāḥ
arihethām
arihadhvam
Third
arihata
arihetām
arihanta
Passive
Singular
Dual
Plural
First
arihye
arihyāvahi
arihyāmahi
Second
arihyathāḥ
arihyethām
arihyadhvam
Third
arihyata
arihyetām
arihyanta
Optative
Active
Singular
Dual
Plural
First
riheyam
riheva
rihema
Second
riheḥ
rihetam
riheta
Third
rihet
rihetām
riheyuḥ
Middle
Singular
Dual
Plural
First
riheya
rihevahi
rihemahi
Second
rihethāḥ
riheyāthām
rihedhvam
Third
riheta
riheyātām
riheran
Passive
Singular
Dual
Plural
First
rihyeya
rihyevahi
rihyemahi
Second
rihyethāḥ
rihyeyāthām
rihyedhvam
Third
rihyeta
rihyeyātām
rihyeran
Imperative
Active
Singular
Dual
Plural
First
rihāṇi
rihāva
rihāma
Second
riha
rihatam
rihata
Third
rihatu
rihatām
rihantu
Middle
Singular
Dual
Plural
First
rihai
rihāvahai
rihāmahai
Second
rihasva
rihethām
rihadhvam
Third
rihatām
rihetām
rihantām
Passive
Singular
Dual
Plural
First
rihyai
rihyāvahai
rihyāmahai
Second
rihyasva
rihyethām
rihyadhvam
Third
rihyatām
rihyetām
rihyantām
Future
Active
Singular
Dual
Plural
First
rehiṣyāmi
rehiṣyāvaḥ
rehiṣyāmaḥ
Second
rehiṣyasi
rehiṣyathaḥ
rehiṣyatha
Third
rehiṣyati
rehiṣyataḥ
rehiṣyanti
Middle
Singular
Dual
Plural
First
rehiṣye
rehiṣyāvahe
rehiṣyāmahe
Second
rehiṣyase
rehiṣyethe
rehiṣyadhve
Third
rehiṣyate
rehiṣyete
rehiṣyante
Future2
Active
Singular
Dual
Plural
First
rehitāsmi
rehitāsvaḥ
rehitāsmaḥ
Second
rehitāsi
rehitāsthaḥ
rehitāstha
Third
rehitā
rehitārau
rehitāraḥ
Perfect
Active
Singular
Dual
Plural
First
rireha
ririhiva
ririhima
Second
rirehitha
ririhathuḥ
ririha
Third
rireha
ririhatuḥ
ririhuḥ
Middle
Singular
Dual
Plural
First
ririhe
ririhivahe
ririhimahe
Second
ririhiṣe
ririhāthe
ririhidhve
Third
ririhe
ririhāte
ririhire
Benedictive
Active
Singular
Dual
Plural
First
rihyāsam
rihyāsva
rihyāsma
Second
rihyāḥ
rihyāstam
rihyāsta
Third
rihyāt
rihyāstām
rihyāsuḥ
Participles
Past Passive Participle
rīḍha
m.
n.
rīḍhā
f.
Past Active Participle
rīḍhavat
m.
n.
rīḍhavatī
f.
Present Active Participle
rihat
m.
n.
rihantī
f.
Present Middle Participle
rihamāṇa
m.
n.
rihamāṇā
f.
Present Passive Participle
rihyamāṇa
m.
n.
rihyamāṇā
f.
Future Active Participle
rehiṣyat
m.
n.
rehiṣyantī
f.
Future Middle Participle
rehiṣyamāṇa
m.
n.
rehiṣyamāṇā
f.
Future Passive Participle
rehitavya
m.
n.
rehitavyā
f.
Future Passive Participle
rehya
m.
n.
rehyā
f.
Future Passive Participle
rehaṇīya
m.
n.
rehaṇīyā
f.
Perfect Active Participle
ririhvas
m.
n.
ririhuṣī
f.
Perfect Middle Participle
ririhāṇa
m.
n.
ririhāṇā
f.
Indeclinable forms
Infinitive
rehitum
Absolutive
rīḍhvā
Absolutive
-rihya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024