Declension table of ?rehiṣyat

Deva

MasculineSingularDualPlural
Nominativerehiṣyan rehiṣyantau rehiṣyantaḥ
Vocativerehiṣyan rehiṣyantau rehiṣyantaḥ
Accusativerehiṣyantam rehiṣyantau rehiṣyataḥ
Instrumentalrehiṣyatā rehiṣyadbhyām rehiṣyadbhiḥ
Dativerehiṣyate rehiṣyadbhyām rehiṣyadbhyaḥ
Ablativerehiṣyataḥ rehiṣyadbhyām rehiṣyadbhyaḥ
Genitiverehiṣyataḥ rehiṣyatoḥ rehiṣyatām
Locativerehiṣyati rehiṣyatoḥ rehiṣyatsu

Compound rehiṣyat -

Adverb -rehiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria