Declension table of ?rīḍhavatī

Deva

FeminineSingularDualPlural
Nominativerīḍhavatī rīḍhavatyau rīḍhavatyaḥ
Vocativerīḍhavati rīḍhavatyau rīḍhavatyaḥ
Accusativerīḍhavatīm rīḍhavatyau rīḍhavatīḥ
Instrumentalrīḍhavatyā rīḍhavatībhyām rīḍhavatībhiḥ
Dativerīḍhavatyai rīḍhavatībhyām rīḍhavatībhyaḥ
Ablativerīḍhavatyāḥ rīḍhavatībhyām rīḍhavatībhyaḥ
Genitiverīḍhavatyāḥ rīḍhavatyoḥ rīḍhavatīnām
Locativerīḍhavatyām rīḍhavatyoḥ rīḍhavatīṣu

Compound rīḍhavati - rīḍhavatī -

Adverb -rīḍhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria