Declension table of ?rehitavya

Deva

MasculineSingularDualPlural
Nominativerehitavyaḥ rehitavyau rehitavyāḥ
Vocativerehitavya rehitavyau rehitavyāḥ
Accusativerehitavyam rehitavyau rehitavyān
Instrumentalrehitavyena rehitavyābhyām rehitavyaiḥ rehitavyebhiḥ
Dativerehitavyāya rehitavyābhyām rehitavyebhyaḥ
Ablativerehitavyāt rehitavyābhyām rehitavyebhyaḥ
Genitiverehitavyasya rehitavyayoḥ rehitavyānām
Locativerehitavye rehitavyayoḥ rehitavyeṣu

Compound rehitavya -

Adverb -rehitavyam -rehitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria