Declension table of ?ririhvas

Deva

NeuterSingularDualPlural
Nominativeririhvat ririhuṣī ririhvāṃsi
Vocativeririhvat ririhuṣī ririhvāṃsi
Accusativeririhvat ririhuṣī ririhvāṃsi
Instrumentalririhuṣā ririhvadbhyām ririhvadbhiḥ
Dativeririhuṣe ririhvadbhyām ririhvadbhyaḥ
Ablativeririhuṣaḥ ririhvadbhyām ririhvadbhyaḥ
Genitiveririhuṣaḥ ririhuṣoḥ ririhuṣām
Locativeririhuṣi ririhuṣoḥ ririhvatsu

Compound ririhvat -

Adverb -ririhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria