Declension table of ?rehaṇīya

Deva

MasculineSingularDualPlural
Nominativerehaṇīyaḥ rehaṇīyau rehaṇīyāḥ
Vocativerehaṇīya rehaṇīyau rehaṇīyāḥ
Accusativerehaṇīyam rehaṇīyau rehaṇīyān
Instrumentalrehaṇīyena rehaṇīyābhyām rehaṇīyaiḥ rehaṇīyebhiḥ
Dativerehaṇīyāya rehaṇīyābhyām rehaṇīyebhyaḥ
Ablativerehaṇīyāt rehaṇīyābhyām rehaṇīyebhyaḥ
Genitiverehaṇīyasya rehaṇīyayoḥ rehaṇīyānām
Locativerehaṇīye rehaṇīyayoḥ rehaṇīyeṣu

Compound rehaṇīya -

Adverb -rehaṇīyam -rehaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria