Declension table of ?rehiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerehiṣyamāṇā rehiṣyamāṇe rehiṣyamāṇāḥ
Vocativerehiṣyamāṇe rehiṣyamāṇe rehiṣyamāṇāḥ
Accusativerehiṣyamāṇām rehiṣyamāṇe rehiṣyamāṇāḥ
Instrumentalrehiṣyamāṇayā rehiṣyamāṇābhyām rehiṣyamāṇābhiḥ
Dativerehiṣyamāṇāyai rehiṣyamāṇābhyām rehiṣyamāṇābhyaḥ
Ablativerehiṣyamāṇāyāḥ rehiṣyamāṇābhyām rehiṣyamāṇābhyaḥ
Genitiverehiṣyamāṇāyāḥ rehiṣyamāṇayoḥ rehiṣyamāṇānām
Locativerehiṣyamāṇāyām rehiṣyamāṇayoḥ rehiṣyamāṇāsu

Adverb -rehiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria