Declension table of ?ririhāṇa

Deva

MasculineSingularDualPlural
Nominativeririhāṇaḥ ririhāṇau ririhāṇāḥ
Vocativeririhāṇa ririhāṇau ririhāṇāḥ
Accusativeririhāṇam ririhāṇau ririhāṇān
Instrumentalririhāṇena ririhāṇābhyām ririhāṇaiḥ ririhāṇebhiḥ
Dativeririhāṇāya ririhāṇābhyām ririhāṇebhyaḥ
Ablativeririhāṇāt ririhāṇābhyām ririhāṇebhyaḥ
Genitiveririhāṇasya ririhāṇayoḥ ririhāṇānām
Locativeririhāṇe ririhāṇayoḥ ririhāṇeṣu

Compound ririhāṇa -

Adverb -ririhāṇam -ririhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria