तिङन्तावली ?रिह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरिहति रिहतः रिहन्ति
मध्यमरिहसि रिहथः रिहथ
उत्तमरिहामि रिहावः रिहामः


आत्मनेपदेएकद्विबहु
प्रथमरिहते रिहेते रिहन्ते
मध्यमरिहसे रिहेथे रिहध्वे
उत्तमरिहे रिहावहे रिहामहे


कर्मणिएकद्विबहु
प्रथमरिह्यते रिह्येते रिह्यन्ते
मध्यमरिह्यसे रिह्येथे रिह्यध्वे
उत्तमरिह्ये रिह्यावहे रिह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरिहत् अरिहताम् अरिहन्
मध्यमअरिहः अरिहतम् अरिहत
उत्तमअरिहम् अरिहाव अरिहाम


आत्मनेपदेएकद्विबहु
प्रथमअरिहत अरिहेताम् अरिहन्त
मध्यमअरिहथाः अरिहेथाम् अरिहध्वम्
उत्तमअरिहे अरिहावहि अरिहामहि


कर्मणिएकद्विबहु
प्रथमअरिह्यत अरिह्येताम् अरिह्यन्त
मध्यमअरिह्यथाः अरिह्येथाम् अरिह्यध्वम्
उत्तमअरिह्ये अरिह्यावहि अरिह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरिहेत् रिहेताम् रिहेयुः
मध्यमरिहेः रिहेतम् रिहेत
उत्तमरिहेयम् रिहेव रिहेम


आत्मनेपदेएकद्विबहु
प्रथमरिहेत रिहेयाताम् रिहेरन्
मध्यमरिहेथाः रिहेयाथाम् रिहेध्वम्
उत्तमरिहेय रिहेवहि रिहेमहि


कर्मणिएकद्विबहु
प्रथमरिह्येत रिह्येयाताम् रिह्येरन्
मध्यमरिह्येथाः रिह्येयाथाम् रिह्येध्वम्
उत्तमरिह्येय रिह्येवहि रिह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरिहतु रिहताम् रिहन्तु
मध्यमरिह रिहतम् रिहत
उत्तमरिहाणि रिहाव रिहाम


आत्मनेपदेएकद्विबहु
प्रथमरिहताम् रिहेताम् रिहन्ताम्
मध्यमरिहस्व रिहेथाम् रिहध्वम्
उत्तमरिहै रिहावहै रिहामहै


कर्मणिएकद्विबहु
प्रथमरिह्यताम् रिह्येताम् रिह्यन्ताम्
मध्यमरिह्यस्व रिह्येथाम् रिह्यध्वम्
उत्तमरिह्यै रिह्यावहै रिह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरेहिष्यति रेहिष्यतः रेहिष्यन्ति
मध्यमरेहिष्यसि रेहिष्यथः रेहिष्यथ
उत्तमरेहिष्यामि रेहिष्यावः रेहिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरेहिष्यते रेहिष्येते रेहिष्यन्ते
मध्यमरेहिष्यसे रेहिष्येथे रेहिष्यध्वे
उत्तमरेहिष्ये रेहिष्यावहे रेहिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरेहिता रेहितारौ रेहितारः
मध्यमरेहितासि रेहितास्थः रेहितास्थ
उत्तमरेहितास्मि रेहितास्वः रेहितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरिरेह रिरिहतुः रिरिहुः
मध्यमरिरेहिथ रिरिहथुः रिरिह
उत्तमरिरेह रिरिहिव रिरिहिम


आत्मनेपदेएकद्विबहु
प्रथमरिरिहे रिरिहाते रिरिहिरे
मध्यमरिरिहिषे रिरिहाथे रिरिहिध्वे
उत्तमरिरिहे रिरिहिवहे रिरिहिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरिह्यात् रिह्यास्ताम् रिह्यासुः
मध्यमरिह्याः रिह्यास्तम् रिह्यास्त
उत्तमरिह्यासम् रिह्यास्व रिह्यास्म

कृदन्त

क्त
रीढ m. n. रीढा f.

क्तवतु
रीढवत् m. n. रीढवती f.

शतृ
रिहत् m. n. रिहन्ती f.

शानच्
रिहमाण m. n. रिहमाणा f.

शानच् कर्मणि
रिह्यमाण m. n. रिह्यमाणा f.

लुडादेश पर
रेहिष्यत् m. n. रेहिष्यन्ती f.

लुडादेश आत्म
रेहिष्यमाण m. n. रेहिष्यमाणा f.

तव्य
रेहितव्य m. n. रेहितव्या f.

यत्
रेह्य m. n. रेह्या f.

अनीयर्
रेहणीय m. n. रेहणीया f.

लिडादेश पर
रिरिह्वस् m. n. रिरिहुषी f.

लिडादेश आत्म
रिरिहाण m. n. रिरिहाणा f.

अव्यय

तुमुन्
रेहितुम्

क्त्वा
रीढ्वा

ल्यप्
॰रिह्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria