Declension table of ?rihamāṇa

Deva

NeuterSingularDualPlural
Nominativerihamāṇam rihamāṇe rihamāṇāni
Vocativerihamāṇa rihamāṇe rihamāṇāni
Accusativerihamāṇam rihamāṇe rihamāṇāni
Instrumentalrihamāṇena rihamāṇābhyām rihamāṇaiḥ
Dativerihamāṇāya rihamāṇābhyām rihamāṇebhyaḥ
Ablativerihamāṇāt rihamāṇābhyām rihamāṇebhyaḥ
Genitiverihamāṇasya rihamāṇayoḥ rihamāṇānām
Locativerihamāṇe rihamāṇayoḥ rihamāṇeṣu

Compound rihamāṇa -

Adverb -rihamāṇam -rihamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria