Declension table of ?rīḍhavat

Deva

MasculineSingularDualPlural
Nominativerīḍhavān rīḍhavantau rīḍhavantaḥ
Vocativerīḍhavan rīḍhavantau rīḍhavantaḥ
Accusativerīḍhavantam rīḍhavantau rīḍhavataḥ
Instrumentalrīḍhavatā rīḍhavadbhyām rīḍhavadbhiḥ
Dativerīḍhavate rīḍhavadbhyām rīḍhavadbhyaḥ
Ablativerīḍhavataḥ rīḍhavadbhyām rīḍhavadbhyaḥ
Genitiverīḍhavataḥ rīḍhavatoḥ rīḍhavatām
Locativerīḍhavati rīḍhavatoḥ rīḍhavatsu

Compound rīḍhavat -

Adverb -rīḍhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria