Declension table of ?rehiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerehiṣyamāṇam rehiṣyamāṇe rehiṣyamāṇāni
Vocativerehiṣyamāṇa rehiṣyamāṇe rehiṣyamāṇāni
Accusativerehiṣyamāṇam rehiṣyamāṇe rehiṣyamāṇāni
Instrumentalrehiṣyamāṇena rehiṣyamāṇābhyām rehiṣyamāṇaiḥ
Dativerehiṣyamāṇāya rehiṣyamāṇābhyām rehiṣyamāṇebhyaḥ
Ablativerehiṣyamāṇāt rehiṣyamāṇābhyām rehiṣyamāṇebhyaḥ
Genitiverehiṣyamāṇasya rehiṣyamāṇayoḥ rehiṣyamāṇānām
Locativerehiṣyamāṇe rehiṣyamāṇayoḥ rehiṣyamāṇeṣu

Compound rehiṣyamāṇa -

Adverb -rehiṣyamāṇam -rehiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria