Declension table of ?rīḍha

Deva

MasculineSingularDualPlural
Nominativerīḍhaḥ rīḍhau rīḍhāḥ
Vocativerīḍha rīḍhau rīḍhāḥ
Accusativerīḍham rīḍhau rīḍhān
Instrumentalrīḍhena rīḍhābhyām rīḍhaiḥ rīḍhebhiḥ
Dativerīḍhāya rīḍhābhyām rīḍhebhyaḥ
Ablativerīḍhāt rīḍhābhyām rīḍhebhyaḥ
Genitiverīḍhasya rīḍhayoḥ rīḍhānām
Locativerīḍhe rīḍhayoḥ rīḍheṣu

Compound rīḍha -

Adverb -rīḍham -rīḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria