Declension table of ?rīḍhavat

Deva

NeuterSingularDualPlural
Nominativerīḍhavat rīḍhavantī rīḍhavatī rīḍhavanti
Vocativerīḍhavat rīḍhavantī rīḍhavatī rīḍhavanti
Accusativerīḍhavat rīḍhavantī rīḍhavatī rīḍhavanti
Instrumentalrīḍhavatā rīḍhavadbhyām rīḍhavadbhiḥ
Dativerīḍhavate rīḍhavadbhyām rīḍhavadbhyaḥ
Ablativerīḍhavataḥ rīḍhavadbhyām rīḍhavadbhyaḥ
Genitiverīḍhavataḥ rīḍhavatoḥ rīḍhavatām
Locativerīḍhavati rīḍhavatoḥ rīḍhavatsu

Adverb -rīḍhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria