Declension table of ?rihantī

Deva

FeminineSingularDualPlural
Nominativerihantī rihantyau rihantyaḥ
Vocativerihanti rihantyau rihantyaḥ
Accusativerihantīm rihantyau rihantīḥ
Instrumentalrihantyā rihantībhyām rihantībhiḥ
Dativerihantyai rihantībhyām rihantībhyaḥ
Ablativerihantyāḥ rihantībhyām rihantībhyaḥ
Genitiverihantyāḥ rihantyoḥ rihantīnām
Locativerihantyām rihantyoḥ rihantīṣu

Compound rihanti - rihantī -

Adverb -rihanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria