Declension table of ?rehaṇīyā

Deva

FeminineSingularDualPlural
Nominativerehaṇīyā rehaṇīye rehaṇīyāḥ
Vocativerehaṇīye rehaṇīye rehaṇīyāḥ
Accusativerehaṇīyām rehaṇīye rehaṇīyāḥ
Instrumentalrehaṇīyayā rehaṇīyābhyām rehaṇīyābhiḥ
Dativerehaṇīyāyai rehaṇīyābhyām rehaṇīyābhyaḥ
Ablativerehaṇīyāyāḥ rehaṇīyābhyām rehaṇīyābhyaḥ
Genitiverehaṇīyāyāḥ rehaṇīyayoḥ rehaṇīyānām
Locativerehaṇīyāyām rehaṇīyayoḥ rehaṇīyāsu

Adverb -rehaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria