Conjugation tables of ?vast
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
vastayāmi
vastayāvaḥ
vastayāmaḥ
Second
vastayasi
vastayathaḥ
vastayatha
Third
vastayati
vastayataḥ
vastayanti
Middle
Singular
Dual
Plural
First
vastaye
vastayāvahe
vastayāmahe
Second
vastayase
vastayethe
vastayadhve
Third
vastayate
vastayete
vastayante
Passive
Singular
Dual
Plural
First
vastye
vastyāvahe
vastyāmahe
Second
vastyase
vastyethe
vastyadhve
Third
vastyate
vastyete
vastyante
Imperfect
Active
Singular
Dual
Plural
First
avastayam
avastayāva
avastayāma
Second
avastayaḥ
avastayatam
avastayata
Third
avastayat
avastayatām
avastayan
Middle
Singular
Dual
Plural
First
avastaye
avastayāvahi
avastayāmahi
Second
avastayathāḥ
avastayethām
avastayadhvam
Third
avastayata
avastayetām
avastayanta
Passive
Singular
Dual
Plural
First
avastye
avastyāvahi
avastyāmahi
Second
avastyathāḥ
avastyethām
avastyadhvam
Third
avastyata
avastyetām
avastyanta
Optative
Active
Singular
Dual
Plural
First
vastayeyam
vastayeva
vastayema
Second
vastayeḥ
vastayetam
vastayeta
Third
vastayet
vastayetām
vastayeyuḥ
Middle
Singular
Dual
Plural
First
vastayeya
vastayevahi
vastayemahi
Second
vastayethāḥ
vastayeyāthām
vastayedhvam
Third
vastayeta
vastayeyātām
vastayeran
Passive
Singular
Dual
Plural
First
vastyeya
vastyevahi
vastyemahi
Second
vastyethāḥ
vastyeyāthām
vastyedhvam
Third
vastyeta
vastyeyātām
vastyeran
Imperative
Active
Singular
Dual
Plural
First
vastayāni
vastayāva
vastayāma
Second
vastaya
vastayatam
vastayata
Third
vastayatu
vastayatām
vastayantu
Middle
Singular
Dual
Plural
First
vastayai
vastayāvahai
vastayāmahai
Second
vastayasva
vastayethām
vastayadhvam
Third
vastayatām
vastayetām
vastayantām
Passive
Singular
Dual
Plural
First
vastyai
vastyāvahai
vastyāmahai
Second
vastyasva
vastyethām
vastyadhvam
Third
vastyatām
vastyetām
vastyantām
Future
Active
Singular
Dual
Plural
First
vastayiṣyāmi
vastayiṣyāvaḥ
vastayiṣyāmaḥ
Second
vastayiṣyasi
vastayiṣyathaḥ
vastayiṣyatha
Third
vastayiṣyati
vastayiṣyataḥ
vastayiṣyanti
Middle
Singular
Dual
Plural
First
vastayiṣye
vastayiṣyāvahe
vastayiṣyāmahe
Second
vastayiṣyase
vastayiṣyethe
vastayiṣyadhve
Third
vastayiṣyate
vastayiṣyete
vastayiṣyante
Future2
Active
Singular
Dual
Plural
First
vastayitāsmi
vastayitāsvaḥ
vastayitāsmaḥ
Second
vastayitāsi
vastayitāsthaḥ
vastayitāstha
Third
vastayitā
vastayitārau
vastayitāraḥ
Participles
Past Passive Participle
vastita
m.
n.
vastitā
f.
Past Active Participle
vastitavat
m.
n.
vastitavatī
f.
Present Active Participle
vastayat
m.
n.
vastayantī
f.
Present Middle Participle
vastayamāna
m.
n.
vastayamānā
f.
Present Passive Participle
vastyamāna
m.
n.
vastyamānā
f.
Future Active Participle
vastayiṣyat
m.
n.
vastayiṣyantī
f.
Future Middle Participle
vastayiṣyamāṇa
m.
n.
vastayiṣyamāṇā
f.
Future Passive Participle
vastayitavya
m.
n.
vastayitavyā
f.
Future Passive Participle
vastya
m.
n.
vastyā
f.
Future Passive Participle
vastanīya
m.
n.
vastanīyā
f.
Indeclinable forms
Infinitive
vastayitum
Absolutive
vastayitvā
Absolutive
-vastya
Periphrastic Perfect
vastayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025