Declension table of ?vastita

Deva

MasculineSingularDualPlural
Nominativevastitaḥ vastitau vastitāḥ
Vocativevastita vastitau vastitāḥ
Accusativevastitam vastitau vastitān
Instrumentalvastitena vastitābhyām vastitaiḥ vastitebhiḥ
Dativevastitāya vastitābhyām vastitebhyaḥ
Ablativevastitāt vastitābhyām vastitebhyaḥ
Genitivevastitasya vastitayoḥ vastitānām
Locativevastite vastitayoḥ vastiteṣu

Compound vastita -

Adverb -vastitam -vastitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria