Declension table of ?vastitavat

Deva

MasculineSingularDualPlural
Nominativevastitavān vastitavantau vastitavantaḥ
Vocativevastitavan vastitavantau vastitavantaḥ
Accusativevastitavantam vastitavantau vastitavataḥ
Instrumentalvastitavatā vastitavadbhyām vastitavadbhiḥ
Dativevastitavate vastitavadbhyām vastitavadbhyaḥ
Ablativevastitavataḥ vastitavadbhyām vastitavadbhyaḥ
Genitivevastitavataḥ vastitavatoḥ vastitavatām
Locativevastitavati vastitavatoḥ vastitavatsu

Compound vastitavat -

Adverb -vastitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria