तिङन्तावली ?वस्त्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवस्तयति वस्तयतः वस्तयन्ति
मध्यमवस्तयसि वस्तयथः वस्तयथ
उत्तमवस्तयामि वस्तयावः वस्तयामः


आत्मनेपदेएकद्विबहु
प्रथमवस्तयते वस्तयेते वस्तयन्ते
मध्यमवस्तयसे वस्तयेथे वस्तयध्वे
उत्तमवस्तये वस्तयावहे वस्तयामहे


कर्मणिएकद्विबहु
प्रथमवस्त्यते वस्त्येते वस्त्यन्ते
मध्यमवस्त्यसे वस्त्येथे वस्त्यध्वे
उत्तमवस्त्ये वस्त्यावहे वस्त्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवस्तयत् अवस्तयताम् अवस्तयन्
मध्यमअवस्तयः अवस्तयतम् अवस्तयत
उत्तमअवस्तयम् अवस्तयाव अवस्तयाम


आत्मनेपदेएकद्विबहु
प्रथमअवस्तयत अवस्तयेताम् अवस्तयन्त
मध्यमअवस्तयथाः अवस्तयेथाम् अवस्तयध्वम्
उत्तमअवस्तये अवस्तयावहि अवस्तयामहि


कर्मणिएकद्विबहु
प्रथमअवस्त्यत अवस्त्येताम् अवस्त्यन्त
मध्यमअवस्त्यथाः अवस्त्येथाम् अवस्त्यध्वम्
उत्तमअवस्त्ये अवस्त्यावहि अवस्त्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवस्तयेत् वस्तयेताम् वस्तयेयुः
मध्यमवस्तयेः वस्तयेतम् वस्तयेत
उत्तमवस्तयेयम् वस्तयेव वस्तयेम


आत्मनेपदेएकद्विबहु
प्रथमवस्तयेत वस्तयेयाताम् वस्तयेरन्
मध्यमवस्तयेथाः वस्तयेयाथाम् वस्तयेध्वम्
उत्तमवस्तयेय वस्तयेवहि वस्तयेमहि


कर्मणिएकद्विबहु
प्रथमवस्त्येत वस्त्येयाताम् वस्त्येरन्
मध्यमवस्त्येथाः वस्त्येयाथाम् वस्त्येध्वम्
उत्तमवस्त्येय वस्त्येवहि वस्त्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवस्तयतु वस्तयताम् वस्तयन्तु
मध्यमवस्तय वस्तयतम् वस्तयत
उत्तमवस्तयानि वस्तयाव वस्तयाम


आत्मनेपदेएकद्विबहु
प्रथमवस्तयताम् वस्तयेताम् वस्तयन्ताम्
मध्यमवस्तयस्व वस्तयेथाम् वस्तयध्वम्
उत्तमवस्तयै वस्तयावहै वस्तयामहै


कर्मणिएकद्विबहु
प्रथमवस्त्यताम् वस्त्येताम् वस्त्यन्ताम्
मध्यमवस्त्यस्व वस्त्येथाम् वस्त्यध्वम्
उत्तमवस्त्यै वस्त्यावहै वस्त्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवस्तयिष्यति वस्तयिष्यतः वस्तयिष्यन्ति
मध्यमवस्तयिष्यसि वस्तयिष्यथः वस्तयिष्यथ
उत्तमवस्तयिष्यामि वस्तयिष्यावः वस्तयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवस्तयिष्यते वस्तयिष्येते वस्तयिष्यन्ते
मध्यमवस्तयिष्यसे वस्तयिष्येथे वस्तयिष्यध्वे
उत्तमवस्तयिष्ये वस्तयिष्यावहे वस्तयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवस्तयिता वस्तयितारौ वस्तयितारः
मध्यमवस्तयितासि वस्तयितास्थः वस्तयितास्थ
उत्तमवस्तयितास्मि वस्तयितास्वः वस्तयितास्मः

कृदन्त

क्त
वस्तित m. n. वस्तिता f.

क्तवतु
वस्तितवत् m. n. वस्तितवती f.

शतृ
वस्तयत् m. n. वस्तयन्ती f.

शानच्
वस्तयमान m. n. वस्तयमाना f.

शानच् कर्मणि
वस्त्यमान m. n. वस्त्यमाना f.

लुडादेश पर
वस्तयिष्यत् m. n. वस्तयिष्यन्ती f.

लुडादेश आत्म
वस्तयिष्यमाण m. n. वस्तयिष्यमाणा f.

तव्य
वस्तयितव्य m. n. वस्तयितव्या f.

यत्
वस्त्य m. n. वस्त्या f.

अनीयर्
वस्तनीय m. n. वस्तनीया f.

अव्यय

तुमुन्
वस्तयितुम्

क्त्वा
वस्तयित्वा

ल्यप्
॰वस्त्य

लिट्
वस्तयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria