Declension table of ?vastayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevastayiṣyamāṇaḥ vastayiṣyamāṇau vastayiṣyamāṇāḥ
Vocativevastayiṣyamāṇa vastayiṣyamāṇau vastayiṣyamāṇāḥ
Accusativevastayiṣyamāṇam vastayiṣyamāṇau vastayiṣyamāṇān
Instrumentalvastayiṣyamāṇena vastayiṣyamāṇābhyām vastayiṣyamāṇaiḥ vastayiṣyamāṇebhiḥ
Dativevastayiṣyamāṇāya vastayiṣyamāṇābhyām vastayiṣyamāṇebhyaḥ
Ablativevastayiṣyamāṇāt vastayiṣyamāṇābhyām vastayiṣyamāṇebhyaḥ
Genitivevastayiṣyamāṇasya vastayiṣyamāṇayoḥ vastayiṣyamāṇānām
Locativevastayiṣyamāṇe vastayiṣyamāṇayoḥ vastayiṣyamāṇeṣu

Compound vastayiṣyamāṇa -

Adverb -vastayiṣyamāṇam -vastayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria