Declension table of ?vastitā

Deva

FeminineSingularDualPlural
Nominativevastitā vastite vastitāḥ
Vocativevastite vastite vastitāḥ
Accusativevastitām vastite vastitāḥ
Instrumentalvastitayā vastitābhyām vastitābhiḥ
Dativevastitāyai vastitābhyām vastitābhyaḥ
Ablativevastitāyāḥ vastitābhyām vastitābhyaḥ
Genitivevastitāyāḥ vastitayoḥ vastitānām
Locativevastitāyām vastitayoḥ vastitāsu

Adverb -vastitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria